Aye Mere Watan Ke Logo Sanskrit song । ऐ मेरे वतन के लोगों संस्कृतानूदित






मे जनगणराष्ट्रनिवासिनः
महताम् कुरुत जयघोषम्
शुभदिवसोयं सर्वेषां चारन्तु त्रिवर्णमतुल्यम्
मा विस्मरत सीमान्ते
वीरै: परित्यक्ता: प्राणाः
संस्मरणम् कुरुत तेषां-2
ये गृहं न पुनरायाताः-2
मे जनगणराष्ट्रनिवासिनः
कुरुताश्रुलोचने भरिते
गतिवीरां प्राप्ताः वीरा:
स्मरत तद् बलिदानम् - 2
मा विस्मरत तानेवं तद् हेतु वदेयं गाथाः
गतिवीरां प्राप्ताः वीरा:
हिमराजो यदाsसीद् रंजित: संकटमय्यासीन्निजता
प्राणान्तं ये युयुधिरे-2
दिवङ्गताः निजवपुषा भूसंगीने धृतभालाः
सुप्ताः तेऽमरत्यागिनः ।
गतिवीरां प्राप्ताः वीरा:
दीपावलिमये देशे तैः मतं होलिपर्व
वयम् आस्म स्वीये गेहे -2
ते तिक्ष्यन्ते गुलिकाश्च,
हे धन्य युवानोऽस्माकम्
कृतधन्यावस्था तेषां ।
गतिवीरां प्राप्ताः वीरा:
केचित् सिखजाटमराठिन: -2 को हि गोरखा मद्रासी -2
सीमान्ते हता: सुवीराः -2
सर्वो हि भारतवासी
यो रक्त पपात् सुशैले
रक्तस्तत् हिन्दुस्थानी ।
गतिवीरां प्राप्ताः वीरा:
कायो रक्तेन तु रंजित
धृत्वा बन्दूकास्त्रम् ननु
दशाधिकं हतवान् एकः
ननु पतितो भुवि अचेतनः,
अन्तसमये तु प्रयाणे -2
ऊचु: सम्प्रति मृतप्रायो ,
सुखिन: भवन्तु प्रियजनाः -2
सुखिन: सन्तु प्रियजनाः
इतः अधुना वयं चलाम:-2 ,
चाञ्चल्यपूर्णजनास्ते
आसन् किम् रूपे मानिनः ।
गतिवीरां प्राप्ताः वीरा:
मा विस्मरत तानेवं तद् हेतु वदेयं गाथाः
गतिवीरां प्राप्ताः वीरा:
जय हिन्द जय हिन्द जय हिन्दोः सुसेना।
Author: Buddhi Prakash Jangid
Tags:


source

0 comments:

Post a Comment

All lyrics are property and copyright of their owners. All the lyrics are provided for educational purposes only. Copyright © 128kbpsdiwnloadmingmp4 | Powered by Blogger Design by ronangelo | Blogger Theme by How to Hindi