पचास के दशक में शक्ति सामंत के निर्देशन में आई सुपरहिट फिल्म #हावड़ाब्रिज के एक गानेे #मेरानामचिनचिनचु को उस ज़माने में लोगों ने खूब पसंद किया था.. आज उसी गाने का हमने संस्कृत रुपांतरण किया है.. जिसका संस्कृत अनुवाद किया पुणे की #सानिकासाखरे ने और बहुत ही सुंदरता से गाया #सरिताभावे जी ने... DD News
स्पर्धागीतानुवादः -सानिका साखरे पुणे
गायिका - सरिता भावे मुम्बई
Video Courtesy - DD News Vaaratavali
मदीयन्नाम चिन् चिन् चूः,
चिन् चिन् चूः, अहो चिन् चिन् चूः
निशा चन्द्रिकाऽहञ्च त्वम्,
नमस्ते श्रीमन् ! कथमसि त्वम्?
आर्य! अहं आगताऽस्मि चीनात्
हृन्मया आनीतं सितकम्।
सिङ्गापुरस्य मे तारुण्यम् ,
शाङ्घायस्य प्रवितननम्।
ईषद् स्थापय हृदि हस्तम्
वातुलो न हि जायेस्त्वम्॥
मदीयन्नाम चिन् चिन् चूः,
चिन् चिन् चूः, अहो चिन् चिन् चूः
निशा चन्द्रिकाऽहञ्च त्वम्,
नमस्ते श्रीमन् ! कथमसि त्वम्?
बाऽबाऽऽ , बाऽबाऽऽ
आर्य भोः ! भवान् चाऽहम् ,
कियन्मधुरं युग्मं जातम्।
त्वां दृष्ट्वा दीप्ता मे दशा,
अलादीनस्य दुहिताऽहम्।
धम मन्त्रं त्वं "छू-छू-छू",
सिन्दबाद! नौवाहस्त्वम्॥
Author: Sangeet Guru Sarita Bhave
Tags:
source
0 comments:
Post a Comment