Vande maataram - India's national song (full) in Sanskrit






Lyrics:

वन्दे मातरम्
सुजलां सुफलां
मलयजशीतलाम्
शस्यशामलां
मातरम् ।

शुभ्रज्योत्स्नापुलकितयामिनीं
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् ।

कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर्धृत-खरकरवाले,
अबला केन मा एत बले ।
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरम् ।। २ ।।
वन्दे मातरम् ।

तुमि विद्या, तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वं हि प्राणा: शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि
मन्दिरे-मन्दिरे

त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी,
नमामि त्वाम्
नमामि कमलां
अमलां अतुलां
सुजलां सुफलां मातरम् ।। ४ ।।
वन्दे मातरम् ।

श्यामलां सरलां
सुस्मितां भूषितां
धरणीं भरणीं मातरम् ।। ५ ।।
वन्दे मातरम् ।।
Author: Bankim Chandra Chattopadhyay, "Anandamath" novel (1882)
Source: Wikipedia
Author: nandakamanipal
Tags:


source

0 comments:

Post a Comment

All lyrics are property and copyright of their owners. All the lyrics are provided for educational purposes only. Copyright © 128kbpsdiwnloadmingmp4 | Powered by Blogger Design by ronangelo | Blogger Theme by How to Hindi