Wada Karale Sajna- Sanskrit Winner song of Vaaratavali -Rajendra Bhave






DD NEWS Vaartavali Sanskrit Winner Song Translated By Rajendra Bhave & Sung By Shrirang & Shruti Bhave
Recorded at RANGSHRUTI MUSIC-By Sarita Bhave

वादा करले साजना... गेयतानुकूल-संस्कृतानुवाद

F- वचनं देहि । रे प्रिय ऽ ऽ, वचनं देहि रे प्रिय, त्वां विना न जीवेयम्,
मां विना न जीवेः, भूत्वा पृथक्
M- वचनं एतद्। F- न वियोक्ष्यावः M- वचनं एतद्
F- वचनं देहि। रे प्रिय, त्वां विना न जीवेयम्, मां विना न जीवेः, भूत्वा पृथक्
M- वचनं एतद्। MF- न वियोक्ष्यावः, वचनं एतद् ।

F- स्पन्दनमहं, त्वं हृदयं प्रिय। वर्तिकाऽहं, त्वं दीपो मम, दीपयेव प्रीतिज्योतिः। (2)
M- पथिकोऽहं, मम ध्येयं त्वम्। वीचिरहं, तीरं च हि त्वम्। आयुषि एकत्र वसेव । (2)
F- आ ऽ ऽ ऽ
M- वचनं देहि प्रेयसि। त्वां विना न जीवेयम् मां विना न जीवेः भूत्वा पृथक्,
F- वचनं एतद्। MF- न वियोक्ष्यावः, वचनं एतद्।

M- यदा मयाऽप्ता प्रीतिस्तव। ममाऽस्ति एवमियं याञ्चा । प्रतिजन्म मिलेव हि एवम् । (2)
F- सुन्दरमस्त्वावयोर्जगत् । प्रणयः नौ स्यात् सदा युवा। सुखदुःखे मिलित्वा सहेव। (2)

M- आ ऽ ऽ ऽ
F- वचनं देहि । रे प्रिय त्वां विना न जीवेयम् मां विना न जीवेः, भूत्वा पृथक्
MF- वचनं एतद्। न वियोक्ष्यावः, वचनं एतद् ।
MF- वचनं देहि, रे प्रिय त्वां विना न जीवेयम् मां विना न जीवेः, भूत्वा पृथक्, वचनं एतद्
न वियोक्ष्यावः, वचनं एतद्
संस्कृतानुवाद - राजेन्द्र भावे
युगल स्वर: - श्रीरंग राजेन्द्र भावे
श्रुती राजेन्द्र भावे
Author: Sangeet Guru Sarita Bhave
Tags:


source

0 comments:

Post a Comment

All lyrics are property and copyright of their owners. All the lyrics are provided for educational purposes only. Copyright © 128kbpsdiwnloadmingmp4 | Powered by Blogger Design by ronangelo | Blogger Theme by How to Hindi